Declension table of hiraṇyakeśa

Deva

MasculineSingularDualPlural
Nominativehiraṇyakeśaḥ hiraṇyakeśau hiraṇyakeśāḥ
Vocativehiraṇyakeśa hiraṇyakeśau hiraṇyakeśāḥ
Accusativehiraṇyakeśam hiraṇyakeśau hiraṇyakeśān
Instrumentalhiraṇyakeśena hiraṇyakeśābhyām hiraṇyakeśaiḥ hiraṇyakeśebhiḥ
Dativehiraṇyakeśāya hiraṇyakeśābhyām hiraṇyakeśebhyaḥ
Ablativehiraṇyakeśāt hiraṇyakeśābhyām hiraṇyakeśebhyaḥ
Genitivehiraṇyakeśasya hiraṇyakeśayoḥ hiraṇyakeśānām
Locativehiraṇyakeśe hiraṇyakeśayoḥ hiraṇyakeśeṣu

Compound hiraṇyakeśa -

Adverb -hiraṇyakeśam -hiraṇyakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria