Declension table of ?hiraṇyakaśipucchedin

Deva

MasculineSingularDualPlural
Nominativehiraṇyakaśipucchedī hiraṇyakaśipucchedinau hiraṇyakaśipucchedinaḥ
Vocativehiraṇyakaśipucchedin hiraṇyakaśipucchedinau hiraṇyakaśipucchedinaḥ
Accusativehiraṇyakaśipucchedinam hiraṇyakaśipucchedinau hiraṇyakaśipucchedinaḥ
Instrumentalhiraṇyakaśipucchedinā hiraṇyakaśipucchedibhyām hiraṇyakaśipucchedibhiḥ
Dativehiraṇyakaśipucchedine hiraṇyakaśipucchedibhyām hiraṇyakaśipucchedibhyaḥ
Ablativehiraṇyakaśipucchedinaḥ hiraṇyakaśipucchedibhyām hiraṇyakaśipucchedibhyaḥ
Genitivehiraṇyakaśipucchedinaḥ hiraṇyakaśipucchedinoḥ hiraṇyakaśipucchedinām
Locativehiraṇyakaśipucchedini hiraṇyakaśipucchedinoḥ hiraṇyakaśipucchediṣu

Compound hiraṇyakaśipucchedi -

Adverb -hiraṇyakaśipucchedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria