Declension table of hiraṇyakaśipu

Deva

NeuterSingularDualPlural
Nominativehiraṇyakaśipu hiraṇyakaśipunī hiraṇyakaśipūni
Vocativehiraṇyakaśipu hiraṇyakaśipunī hiraṇyakaśipūni
Accusativehiraṇyakaśipu hiraṇyakaśipunī hiraṇyakaśipūni
Instrumentalhiraṇyakaśipunā hiraṇyakaśipubhyām hiraṇyakaśipubhiḥ
Dativehiraṇyakaśipune hiraṇyakaśipubhyām hiraṇyakaśipubhyaḥ
Ablativehiraṇyakaśipunaḥ hiraṇyakaśipubhyām hiraṇyakaśipubhyaḥ
Genitivehiraṇyakaśipunaḥ hiraṇyakaśipunoḥ hiraṇyakaśipūnām
Locativehiraṇyakaśipuni hiraṇyakaśipunoḥ hiraṇyakaśipuṣu

Compound hiraṇyakaśipu -

Adverb -hiraṇyakaśipu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria