Declension table of ?hiraṇyakavaca

Deva

MasculineSingularDualPlural
Nominativehiraṇyakavacaḥ hiraṇyakavacau hiraṇyakavacāḥ
Vocativehiraṇyakavaca hiraṇyakavacau hiraṇyakavacāḥ
Accusativehiraṇyakavacam hiraṇyakavacau hiraṇyakavacān
Instrumentalhiraṇyakavacena hiraṇyakavacābhyām hiraṇyakavacaiḥ hiraṇyakavacebhiḥ
Dativehiraṇyakavacāya hiraṇyakavacābhyām hiraṇyakavacebhyaḥ
Ablativehiraṇyakavacāt hiraṇyakavacābhyām hiraṇyakavacebhyaḥ
Genitivehiraṇyakavacasya hiraṇyakavacayoḥ hiraṇyakavacānām
Locativehiraṇyakavace hiraṇyakavacayoḥ hiraṇyakavaceṣu

Compound hiraṇyakavaca -

Adverb -hiraṇyakavacam -hiraṇyakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria