Declension table of ?hiraṇyakakṣyā

Deva

FeminineSingularDualPlural
Nominativehiraṇyakakṣyā hiraṇyakakṣye hiraṇyakakṣyāḥ
Vocativehiraṇyakakṣye hiraṇyakakṣye hiraṇyakakṣyāḥ
Accusativehiraṇyakakṣyām hiraṇyakakṣye hiraṇyakakṣyāḥ
Instrumentalhiraṇyakakṣyayā hiraṇyakakṣyābhyām hiraṇyakakṣyābhiḥ
Dativehiraṇyakakṣyāyai hiraṇyakakṣyābhyām hiraṇyakakṣyābhyaḥ
Ablativehiraṇyakakṣyāyāḥ hiraṇyakakṣyābhyām hiraṇyakakṣyābhyaḥ
Genitivehiraṇyakakṣyāyāḥ hiraṇyakakṣyayoḥ hiraṇyakakṣyāṇām
Locativehiraṇyakakṣyāyām hiraṇyakakṣyayoḥ hiraṇyakakṣyāsu

Adverb -hiraṇyakakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria