Declension table of ?hiraṇyakakṣya

Deva

NeuterSingularDualPlural
Nominativehiraṇyakakṣyam hiraṇyakakṣye hiraṇyakakṣyāṇi
Vocativehiraṇyakakṣya hiraṇyakakṣye hiraṇyakakṣyāṇi
Accusativehiraṇyakakṣyam hiraṇyakakṣye hiraṇyakakṣyāṇi
Instrumentalhiraṇyakakṣyeṇa hiraṇyakakṣyābhyām hiraṇyakakṣyaiḥ
Dativehiraṇyakakṣyāya hiraṇyakakṣyābhyām hiraṇyakakṣyebhyaḥ
Ablativehiraṇyakakṣyāt hiraṇyakakṣyābhyām hiraṇyakakṣyebhyaḥ
Genitivehiraṇyakakṣyasya hiraṇyakakṣyayoḥ hiraṇyakakṣyāṇām
Locativehiraṇyakakṣye hiraṇyakakṣyayoḥ hiraṇyakakṣyeṣu

Compound hiraṇyakakṣya -

Adverb -hiraṇyakakṣyam -hiraṇyakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria