Declension table of ?hiraṇyakakṣya

Deva

MasculineSingularDualPlural
Nominativehiraṇyakakṣyaḥ hiraṇyakakṣyau hiraṇyakakṣyāḥ
Vocativehiraṇyakakṣya hiraṇyakakṣyau hiraṇyakakṣyāḥ
Accusativehiraṇyakakṣyam hiraṇyakakṣyau hiraṇyakakṣyān
Instrumentalhiraṇyakakṣyeṇa hiraṇyakakṣyābhyām hiraṇyakakṣyaiḥ hiraṇyakakṣyebhiḥ
Dativehiraṇyakakṣyāya hiraṇyakakṣyābhyām hiraṇyakakṣyebhyaḥ
Ablativehiraṇyakakṣyāt hiraṇyakakṣyābhyām hiraṇyakakṣyebhyaḥ
Genitivehiraṇyakakṣyasya hiraṇyakakṣyayoḥ hiraṇyakakṣyāṇām
Locativehiraṇyakakṣye hiraṇyakakṣyayoḥ hiraṇyakakṣyeṣu

Compound hiraṇyakakṣya -

Adverb -hiraṇyakakṣyam -hiraṇyakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria