Declension table of ?hiraṇyakakṣa

Deva

NeuterSingularDualPlural
Nominativehiraṇyakakṣam hiraṇyakakṣe hiraṇyakakṣāṇi
Vocativehiraṇyakakṣa hiraṇyakakṣe hiraṇyakakṣāṇi
Accusativehiraṇyakakṣam hiraṇyakakṣe hiraṇyakakṣāṇi
Instrumentalhiraṇyakakṣeṇa hiraṇyakakṣābhyām hiraṇyakakṣaiḥ
Dativehiraṇyakakṣāya hiraṇyakakṣābhyām hiraṇyakakṣebhyaḥ
Ablativehiraṇyakakṣāt hiraṇyakakṣābhyām hiraṇyakakṣebhyaḥ
Genitivehiraṇyakakṣasya hiraṇyakakṣayoḥ hiraṇyakakṣāṇām
Locativehiraṇyakakṣe hiraṇyakakṣayoḥ hiraṇyakakṣeṣu

Compound hiraṇyakakṣa -

Adverb -hiraṇyakakṣam -hiraṇyakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria