Declension table of ?hiraṇyakakṣa

Deva

MasculineSingularDualPlural
Nominativehiraṇyakakṣaḥ hiraṇyakakṣau hiraṇyakakṣāḥ
Vocativehiraṇyakakṣa hiraṇyakakṣau hiraṇyakakṣāḥ
Accusativehiraṇyakakṣam hiraṇyakakṣau hiraṇyakakṣān
Instrumentalhiraṇyakakṣeṇa hiraṇyakakṣābhyām hiraṇyakakṣaiḥ hiraṇyakakṣebhiḥ
Dativehiraṇyakakṣāya hiraṇyakakṣābhyām hiraṇyakakṣebhyaḥ
Ablativehiraṇyakakṣāt hiraṇyakakṣābhyām hiraṇyakakṣebhyaḥ
Genitivehiraṇyakakṣasya hiraṇyakakṣayoḥ hiraṇyakakṣāṇām
Locativehiraṇyakakṣe hiraṇyakakṣayoḥ hiraṇyakakṣeṣu

Compound hiraṇyakakṣa -

Adverb -hiraṇyakakṣam -hiraṇyakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria