Declension table of ?hiraṇyakāmadhenudāna

Deva

NeuterSingularDualPlural
Nominativehiraṇyakāmadhenudānam hiraṇyakāmadhenudāne hiraṇyakāmadhenudānāni
Vocativehiraṇyakāmadhenudāna hiraṇyakāmadhenudāne hiraṇyakāmadhenudānāni
Accusativehiraṇyakāmadhenudānam hiraṇyakāmadhenudāne hiraṇyakāmadhenudānāni
Instrumentalhiraṇyakāmadhenudānena hiraṇyakāmadhenudānābhyām hiraṇyakāmadhenudānaiḥ
Dativehiraṇyakāmadhenudānāya hiraṇyakāmadhenudānābhyām hiraṇyakāmadhenudānebhyaḥ
Ablativehiraṇyakāmadhenudānāt hiraṇyakāmadhenudānābhyām hiraṇyakāmadhenudānebhyaḥ
Genitivehiraṇyakāmadhenudānasya hiraṇyakāmadhenudānayoḥ hiraṇyakāmadhenudānānām
Locativehiraṇyakāmadhenudāne hiraṇyakāmadhenudānayoḥ hiraṇyakāmadhenudāneṣu

Compound hiraṇyakāmadhenudāna -

Adverb -hiraṇyakāmadhenudānam -hiraṇyakāmadhenudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria