Declension table of ?hiraṇyakaṇṭha

Deva

MasculineSingularDualPlural
Nominativehiraṇyakaṇṭhaḥ hiraṇyakaṇṭhau hiraṇyakaṇṭhāḥ
Vocativehiraṇyakaṇṭha hiraṇyakaṇṭhau hiraṇyakaṇṭhāḥ
Accusativehiraṇyakaṇṭham hiraṇyakaṇṭhau hiraṇyakaṇṭhān
Instrumentalhiraṇyakaṇṭhena hiraṇyakaṇṭhābhyām hiraṇyakaṇṭhaiḥ hiraṇyakaṇṭhebhiḥ
Dativehiraṇyakaṇṭhāya hiraṇyakaṇṭhābhyām hiraṇyakaṇṭhebhyaḥ
Ablativehiraṇyakaṇṭhāt hiraṇyakaṇṭhābhyām hiraṇyakaṇṭhebhyaḥ
Genitivehiraṇyakaṇṭhasya hiraṇyakaṇṭhayoḥ hiraṇyakaṇṭhānām
Locativehiraṇyakaṇṭhe hiraṇyakaṇṭhayoḥ hiraṇyakaṇṭheṣu

Compound hiraṇyakaṇṭha -

Adverb -hiraṇyakaṇṭham -hiraṇyakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria