Declension table of hiraṇyaka

Deva

MasculineSingularDualPlural
Nominativehiraṇyakaḥ hiraṇyakau hiraṇyakāḥ
Vocativehiraṇyaka hiraṇyakau hiraṇyakāḥ
Accusativehiraṇyakam hiraṇyakau hiraṇyakān
Instrumentalhiraṇyakena hiraṇyakābhyām hiraṇyakaiḥ hiraṇyakebhiḥ
Dativehiraṇyakāya hiraṇyakābhyām hiraṇyakebhyaḥ
Ablativehiraṇyakāt hiraṇyakābhyām hiraṇyakebhyaḥ
Genitivehiraṇyakasya hiraṇyakayoḥ hiraṇyakānām
Locativehiraṇyake hiraṇyakayoḥ hiraṇyakeṣu

Compound hiraṇyaka -

Adverb -hiraṇyakam -hiraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria