Declension table of ?hiraṇyakṛtacūḍā

Deva

FeminineSingularDualPlural
Nominativehiraṇyakṛtacūḍā hiraṇyakṛtacūḍe hiraṇyakṛtacūḍāḥ
Vocativehiraṇyakṛtacūḍe hiraṇyakṛtacūḍe hiraṇyakṛtacūḍāḥ
Accusativehiraṇyakṛtacūḍām hiraṇyakṛtacūḍe hiraṇyakṛtacūḍāḥ
Instrumentalhiraṇyakṛtacūḍayā hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍābhiḥ
Dativehiraṇyakṛtacūḍāyai hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍābhyaḥ
Ablativehiraṇyakṛtacūḍāyāḥ hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍābhyaḥ
Genitivehiraṇyakṛtacūḍāyāḥ hiraṇyakṛtacūḍayoḥ hiraṇyakṛtacūḍānām
Locativehiraṇyakṛtacūḍāyām hiraṇyakṛtacūḍayoḥ hiraṇyakṛtacūḍāsu

Adverb -hiraṇyakṛtacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria