Declension table of ?hiraṇyakṛtacūḍa

Deva

MasculineSingularDualPlural
Nominativehiraṇyakṛtacūḍaḥ hiraṇyakṛtacūḍau hiraṇyakṛtacūḍāḥ
Vocativehiraṇyakṛtacūḍa hiraṇyakṛtacūḍau hiraṇyakṛtacūḍāḥ
Accusativehiraṇyakṛtacūḍam hiraṇyakṛtacūḍau hiraṇyakṛtacūḍān
Instrumentalhiraṇyakṛtacūḍena hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍaiḥ hiraṇyakṛtacūḍebhiḥ
Dativehiraṇyakṛtacūḍāya hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍebhyaḥ
Ablativehiraṇyakṛtacūḍāt hiraṇyakṛtacūḍābhyām hiraṇyakṛtacūḍebhyaḥ
Genitivehiraṇyakṛtacūḍasya hiraṇyakṛtacūḍayoḥ hiraṇyakṛtacūḍānām
Locativehiraṇyakṛtacūḍe hiraṇyakṛtacūḍayoḥ hiraṇyakṛtacūḍeṣu

Compound hiraṇyakṛtacūḍa -

Adverb -hiraṇyakṛtacūḍam -hiraṇyakṛtacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria