Declension table of ?hiraṇyakṛt

Deva

NeuterSingularDualPlural
Nominativehiraṇyakṛt hiraṇyakṛtī hiraṇyakṛnti
Vocativehiraṇyakṛt hiraṇyakṛtī hiraṇyakṛnti
Accusativehiraṇyakṛt hiraṇyakṛtī hiraṇyakṛnti
Instrumentalhiraṇyakṛtā hiraṇyakṛdbhyām hiraṇyakṛdbhiḥ
Dativehiraṇyakṛte hiraṇyakṛdbhyām hiraṇyakṛdbhyaḥ
Ablativehiraṇyakṛtaḥ hiraṇyakṛdbhyām hiraṇyakṛdbhyaḥ
Genitivehiraṇyakṛtaḥ hiraṇyakṛtoḥ hiraṇyakṛtām
Locativehiraṇyakṛti hiraṇyakṛtoḥ hiraṇyakṛtsu

Compound hiraṇyakṛt -

Adverb -hiraṇyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria