Declension table of ?hiraṇyajyotiṣā

Deva

FeminineSingularDualPlural
Nominativehiraṇyajyotiṣā hiraṇyajyotiṣe hiraṇyajyotiṣāḥ
Vocativehiraṇyajyotiṣe hiraṇyajyotiṣe hiraṇyajyotiṣāḥ
Accusativehiraṇyajyotiṣām hiraṇyajyotiṣe hiraṇyajyotiṣāḥ
Instrumentalhiraṇyajyotiṣayā hiraṇyajyotiṣābhyām hiraṇyajyotiṣābhiḥ
Dativehiraṇyajyotiṣāyai hiraṇyajyotiṣābhyām hiraṇyajyotiṣābhyaḥ
Ablativehiraṇyajyotiṣāyāḥ hiraṇyajyotiṣābhyām hiraṇyajyotiṣābhyaḥ
Genitivehiraṇyajyotiṣāyāḥ hiraṇyajyotiṣayoḥ hiraṇyajyotiṣāṇām
Locativehiraṇyajyotiṣāyām hiraṇyajyotiṣayoḥ hiraṇyajyotiṣāsu

Adverb -hiraṇyajyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria