Declension table of ?hiraṇyagarbhasaṃhitā

Deva

FeminineSingularDualPlural
Nominativehiraṇyagarbhasaṃhitā hiraṇyagarbhasaṃhite hiraṇyagarbhasaṃhitāḥ
Vocativehiraṇyagarbhasaṃhite hiraṇyagarbhasaṃhite hiraṇyagarbhasaṃhitāḥ
Accusativehiraṇyagarbhasaṃhitām hiraṇyagarbhasaṃhite hiraṇyagarbhasaṃhitāḥ
Instrumentalhiraṇyagarbhasaṃhitayā hiraṇyagarbhasaṃhitābhyām hiraṇyagarbhasaṃhitābhiḥ
Dativehiraṇyagarbhasaṃhitāyai hiraṇyagarbhasaṃhitābhyām hiraṇyagarbhasaṃhitābhyaḥ
Ablativehiraṇyagarbhasaṃhitāyāḥ hiraṇyagarbhasaṃhitābhyām hiraṇyagarbhasaṃhitābhyaḥ
Genitivehiraṇyagarbhasaṃhitāyāḥ hiraṇyagarbhasaṃhitayoḥ hiraṇyagarbhasaṃhitānām
Locativehiraṇyagarbhasaṃhitāyām hiraṇyagarbhasaṃhitayoḥ hiraṇyagarbhasaṃhitāsu

Adverb -hiraṇyagarbhasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria