Declension table of ?hiraṇyagadādāna

Deva

NeuterSingularDualPlural
Nominativehiraṇyagadādānam hiraṇyagadādāne hiraṇyagadādānāni
Vocativehiraṇyagadādāna hiraṇyagadādāne hiraṇyagadādānāni
Accusativehiraṇyagadādānam hiraṇyagadādāne hiraṇyagadādānāni
Instrumentalhiraṇyagadādānena hiraṇyagadādānābhyām hiraṇyagadādānaiḥ
Dativehiraṇyagadādānāya hiraṇyagadādānābhyām hiraṇyagadādānebhyaḥ
Ablativehiraṇyagadādānāt hiraṇyagadādānābhyām hiraṇyagadādānebhyaḥ
Genitivehiraṇyagadādānasya hiraṇyagadādānayoḥ hiraṇyagadādānānām
Locativehiraṇyagadādāne hiraṇyagadādānayoḥ hiraṇyagadādāneṣu

Compound hiraṇyagadādāna -

Adverb -hiraṇyagadādānam -hiraṇyagadādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria