Declension table of ?hiraṇyadevīsūkta

Deva

NeuterSingularDualPlural
Nominativehiraṇyadevīsūktam hiraṇyadevīsūkte hiraṇyadevīsūktāni
Vocativehiraṇyadevīsūkta hiraṇyadevīsūkte hiraṇyadevīsūktāni
Accusativehiraṇyadevīsūktam hiraṇyadevīsūkte hiraṇyadevīsūktāni
Instrumentalhiraṇyadevīsūktena hiraṇyadevīsūktābhyām hiraṇyadevīsūktaiḥ
Dativehiraṇyadevīsūktāya hiraṇyadevīsūktābhyām hiraṇyadevīsūktebhyaḥ
Ablativehiraṇyadevīsūktāt hiraṇyadevīsūktābhyām hiraṇyadevīsūktebhyaḥ
Genitivehiraṇyadevīsūktasya hiraṇyadevīsūktayoḥ hiraṇyadevīsūktānām
Locativehiraṇyadevīsūkte hiraṇyadevīsūktayoḥ hiraṇyadevīsūkteṣu

Compound hiraṇyadevīsūkta -

Adverb -hiraṇyadevīsūktam -hiraṇyadevīsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria