Declension table of ?hiraṇyadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativehiraṇyadakṣiṇā hiraṇyadakṣiṇe hiraṇyadakṣiṇāḥ
Vocativehiraṇyadakṣiṇe hiraṇyadakṣiṇe hiraṇyadakṣiṇāḥ
Accusativehiraṇyadakṣiṇām hiraṇyadakṣiṇe hiraṇyadakṣiṇāḥ
Instrumentalhiraṇyadakṣiṇayā hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇābhiḥ
Dativehiraṇyadakṣiṇāyai hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇābhyaḥ
Ablativehiraṇyadakṣiṇāyāḥ hiraṇyadakṣiṇābhyām hiraṇyadakṣiṇābhyaḥ
Genitivehiraṇyadakṣiṇāyāḥ hiraṇyadakṣiṇayoḥ hiraṇyadakṣiṇānām
Locativehiraṇyadakṣiṇāyām hiraṇyadakṣiṇayoḥ hiraṇyadakṣiṇāsu

Adverb -hiraṇyadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria