Declension table of ?hiraṇyadāna

Deva

NeuterSingularDualPlural
Nominativehiraṇyadānam hiraṇyadāne hiraṇyadānāni
Vocativehiraṇyadāna hiraṇyadāne hiraṇyadānāni
Accusativehiraṇyadānam hiraṇyadāne hiraṇyadānāni
Instrumentalhiraṇyadānena hiraṇyadānābhyām hiraṇyadānaiḥ
Dativehiraṇyadānāya hiraṇyadānābhyām hiraṇyadānebhyaḥ
Ablativehiraṇyadānāt hiraṇyadānābhyām hiraṇyadānebhyaḥ
Genitivehiraṇyadānasya hiraṇyadānayoḥ hiraṇyadānānām
Locativehiraṇyadāne hiraṇyadānayoḥ hiraṇyadāneṣu

Compound hiraṇyadāna -

Adverb -hiraṇyadānam -hiraṇyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria