Declension table of ?hiraṇyabandhana

Deva

NeuterSingularDualPlural
Nominativehiraṇyabandhanam hiraṇyabandhane hiraṇyabandhanāni
Vocativehiraṇyabandhana hiraṇyabandhane hiraṇyabandhanāni
Accusativehiraṇyabandhanam hiraṇyabandhane hiraṇyabandhanāni
Instrumentalhiraṇyabandhanena hiraṇyabandhanābhyām hiraṇyabandhanaiḥ
Dativehiraṇyabandhanāya hiraṇyabandhanābhyām hiraṇyabandhanebhyaḥ
Ablativehiraṇyabandhanāt hiraṇyabandhanābhyām hiraṇyabandhanebhyaḥ
Genitivehiraṇyabandhanasya hiraṇyabandhanayoḥ hiraṇyabandhanānām
Locativehiraṇyabandhane hiraṇyabandhanayoḥ hiraṇyabandhaneṣu

Compound hiraṇyabandhana -

Adverb -hiraṇyabandhanam -hiraṇyabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria