Declension table of ?hiraṇyākṣahara

Deva

MasculineSingularDualPlural
Nominativehiraṇyākṣaharaḥ hiraṇyākṣaharau hiraṇyākṣaharāḥ
Vocativehiraṇyākṣahara hiraṇyākṣaharau hiraṇyākṣaharāḥ
Accusativehiraṇyākṣaharam hiraṇyākṣaharau hiraṇyākṣaharān
Instrumentalhiraṇyākṣahareṇa hiraṇyākṣaharābhyām hiraṇyākṣaharaiḥ hiraṇyākṣaharebhiḥ
Dativehiraṇyākṣaharāya hiraṇyākṣaharābhyām hiraṇyākṣaharebhyaḥ
Ablativehiraṇyākṣaharāt hiraṇyākṣaharābhyām hiraṇyākṣaharebhyaḥ
Genitivehiraṇyākṣaharasya hiraṇyākṣaharayoḥ hiraṇyākṣaharāṇām
Locativehiraṇyākṣahare hiraṇyākṣaharayoḥ hiraṇyākṣahareṣu

Compound hiraṇyākṣahara -

Adverb -hiraṇyākṣaharam -hiraṇyākṣaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria