Declension table of hiraṇyākṣa

Deva

NeuterSingularDualPlural
Nominativehiraṇyākṣam hiraṇyākṣe hiraṇyākṣāṇi
Vocativehiraṇyākṣa hiraṇyākṣe hiraṇyākṣāṇi
Accusativehiraṇyākṣam hiraṇyākṣe hiraṇyākṣāṇi
Instrumentalhiraṇyākṣeṇa hiraṇyākṣābhyām hiraṇyākṣaiḥ
Dativehiraṇyākṣāya hiraṇyākṣābhyām hiraṇyākṣebhyaḥ
Ablativehiraṇyākṣāt hiraṇyākṣābhyām hiraṇyākṣebhyaḥ
Genitivehiraṇyākṣasya hiraṇyākṣayoḥ hiraṇyākṣāṇām
Locativehiraṇyākṣe hiraṇyākṣayoḥ hiraṇyākṣeṣu

Compound hiraṇyākṣa -

Adverb -hiraṇyākṣam -hiraṇyākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria