Declension table of ?hiraṇyāṅga

Deva

MasculineSingularDualPlural
Nominativehiraṇyāṅgaḥ hiraṇyāṅgau hiraṇyāṅgāḥ
Vocativehiraṇyāṅga hiraṇyāṅgau hiraṇyāṅgāḥ
Accusativehiraṇyāṅgam hiraṇyāṅgau hiraṇyāṅgān
Instrumentalhiraṇyāṅgena hiraṇyāṅgābhyām hiraṇyāṅgaiḥ hiraṇyāṅgebhiḥ
Dativehiraṇyāṅgāya hiraṇyāṅgābhyām hiraṇyāṅgebhyaḥ
Ablativehiraṇyāṅgāt hiraṇyāṅgābhyām hiraṇyāṅgebhyaḥ
Genitivehiraṇyāṅgasya hiraṇyāṅgayoḥ hiraṇyāṅgānām
Locativehiraṇyāṅge hiraṇyāṅgayoḥ hiraṇyāṅgeṣu

Compound hiraṇyāṅga -

Adverb -hiraṇyāṅgam -hiraṇyāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria