Declension table of hintāla

Deva

MasculineSingularDualPlural
Nominativehintālaḥ hintālau hintālāḥ
Vocativehintāla hintālau hintālāḥ
Accusativehintālam hintālau hintālān
Instrumentalhintālena hintālābhyām hintālaiḥ hintālebhiḥ
Dativehintālāya hintālābhyām hintālebhyaḥ
Ablativehintālāt hintālābhyām hintālebhyaḥ
Genitivehintālasya hintālayoḥ hintālānām
Locativehintāle hintālayoḥ hintāleṣu

Compound hintāla -

Adverb -hintālam -hintālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria