Declension table of ?hinānnavastraveṣā

Deva

FeminineSingularDualPlural
Nominativehinānnavastraveṣā hinānnavastraveṣe hinānnavastraveṣāḥ
Vocativehinānnavastraveṣe hinānnavastraveṣe hinānnavastraveṣāḥ
Accusativehinānnavastraveṣām hinānnavastraveṣe hinānnavastraveṣāḥ
Instrumentalhinānnavastraveṣayā hinānnavastraveṣābhyām hinānnavastraveṣābhiḥ
Dativehinānnavastraveṣāyai hinānnavastraveṣābhyām hinānnavastraveṣābhyaḥ
Ablativehinānnavastraveṣāyāḥ hinānnavastraveṣābhyām hinānnavastraveṣābhyaḥ
Genitivehinānnavastraveṣāyāḥ hinānnavastraveṣayoḥ hinānnavastraveṣāṇām
Locativehinānnavastraveṣāyām hinānnavastraveṣayoḥ hinānnavastraveṣāsu

Adverb -hinānnavastraveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria