Declension table of ?hinānnavastraveṣa

Deva

NeuterSingularDualPlural
Nominativehinānnavastraveṣam hinānnavastraveṣe hinānnavastraveṣāṇi
Vocativehinānnavastraveṣa hinānnavastraveṣe hinānnavastraveṣāṇi
Accusativehinānnavastraveṣam hinānnavastraveṣe hinānnavastraveṣāṇi
Instrumentalhinānnavastraveṣeṇa hinānnavastraveṣābhyām hinānnavastraveṣaiḥ
Dativehinānnavastraveṣāya hinānnavastraveṣābhyām hinānnavastraveṣebhyaḥ
Ablativehinānnavastraveṣāt hinānnavastraveṣābhyām hinānnavastraveṣebhyaḥ
Genitivehinānnavastraveṣasya hinānnavastraveṣayoḥ hinānnavastraveṣāṇām
Locativehinānnavastraveṣe hinānnavastraveṣayoḥ hinānnavastraveṣeṣu

Compound hinānnavastraveṣa -

Adverb -hinānnavastraveṣam -hinānnavastraveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria