Declension table of ?hinānnavastraveṣa

Deva

MasculineSingularDualPlural
Nominativehinānnavastraveṣaḥ hinānnavastraveṣau hinānnavastraveṣāḥ
Vocativehinānnavastraveṣa hinānnavastraveṣau hinānnavastraveṣāḥ
Accusativehinānnavastraveṣam hinānnavastraveṣau hinānnavastraveṣān
Instrumentalhinānnavastraveṣeṇa hinānnavastraveṣābhyām hinānnavastraveṣaiḥ hinānnavastraveṣebhiḥ
Dativehinānnavastraveṣāya hinānnavastraveṣābhyām hinānnavastraveṣebhyaḥ
Ablativehinānnavastraveṣāt hinānnavastraveṣābhyām hinānnavastraveṣebhyaḥ
Genitivehinānnavastraveṣasya hinānnavastraveṣayoḥ hinānnavastraveṣāṇām
Locativehinānnavastraveṣe hinānnavastraveṣayoḥ hinānnavastraveṣeṣu

Compound hinānnavastraveṣa -

Adverb -hinānnavastraveṣam -hinānnavastraveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria