Declension table of ?himitā

Deva

FeminineSingularDualPlural
Nominativehimitā himite himitāḥ
Vocativehimite himite himitāḥ
Accusativehimitām himite himitāḥ
Instrumentalhimitayā himitābhyām himitābhiḥ
Dativehimitāyai himitābhyām himitābhyaḥ
Ablativehimitāyāḥ himitābhyām himitābhyaḥ
Genitivehimitāyāḥ himitayoḥ himitānām
Locativehimitāyām himitayoḥ himitāsu

Adverb -himitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria