Declension table of ?himaśucibhasmabhūṣitā

Deva

FeminineSingularDualPlural
Nominativehimaśucibhasmabhūṣitā himaśucibhasmabhūṣite himaśucibhasmabhūṣitāḥ
Vocativehimaśucibhasmabhūṣite himaśucibhasmabhūṣite himaśucibhasmabhūṣitāḥ
Accusativehimaśucibhasmabhūṣitām himaśucibhasmabhūṣite himaśucibhasmabhūṣitāḥ
Instrumentalhimaśucibhasmabhūṣitayā himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitābhiḥ
Dativehimaśucibhasmabhūṣitāyai himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitābhyaḥ
Ablativehimaśucibhasmabhūṣitāyāḥ himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitābhyaḥ
Genitivehimaśucibhasmabhūṣitāyāḥ himaśucibhasmabhūṣitayoḥ himaśucibhasmabhūṣitānām
Locativehimaśucibhasmabhūṣitāyām himaśucibhasmabhūṣitayoḥ himaśucibhasmabhūṣitāsu

Adverb -himaśucibhasmabhūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria