Declension table of ?himaśucibhasmabhūṣita

Deva

NeuterSingularDualPlural
Nominativehimaśucibhasmabhūṣitam himaśucibhasmabhūṣite himaśucibhasmabhūṣitāni
Vocativehimaśucibhasmabhūṣita himaśucibhasmabhūṣite himaśucibhasmabhūṣitāni
Accusativehimaśucibhasmabhūṣitam himaśucibhasmabhūṣite himaśucibhasmabhūṣitāni
Instrumentalhimaśucibhasmabhūṣitena himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitaiḥ
Dativehimaśucibhasmabhūṣitāya himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitebhyaḥ
Ablativehimaśucibhasmabhūṣitāt himaśucibhasmabhūṣitābhyām himaśucibhasmabhūṣitebhyaḥ
Genitivehimaśucibhasmabhūṣitasya himaśucibhasmabhūṣitayoḥ himaśucibhasmabhūṣitānām
Locativehimaśucibhasmabhūṣite himaśucibhasmabhūṣitayoḥ himaśucibhasmabhūṣiteṣu

Compound himaśucibhasmabhūṣita -

Adverb -himaśucibhasmabhūṣitam -himaśucibhasmabhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria