Declension table of ?himaśrathana

Deva

NeuterSingularDualPlural
Nominativehimaśrathanam himaśrathane himaśrathanāni
Vocativehimaśrathana himaśrathane himaśrathanāni
Accusativehimaśrathanam himaśrathane himaśrathanāni
Instrumentalhimaśrathanena himaśrathanābhyām himaśrathanaiḥ
Dativehimaśrathanāya himaśrathanābhyām himaśrathanebhyaḥ
Ablativehimaśrathanāt himaśrathanābhyām himaśrathanebhyaḥ
Genitivehimaśrathanasya himaśrathanayoḥ himaśrathanānām
Locativehimaśrathane himaśrathanayoḥ himaśrathaneṣu

Compound himaśrathana -

Adverb -himaśrathanam -himaśrathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria