Declension table of ?himaviddha

Deva

MasculineSingularDualPlural
Nominativehimaviddhaḥ himaviddhau himaviddhāḥ
Vocativehimaviddha himaviddhau himaviddhāḥ
Accusativehimaviddham himaviddhau himaviddhān
Instrumentalhimaviddhena himaviddhābhyām himaviddhaiḥ himaviddhebhiḥ
Dativehimaviddhāya himaviddhābhyām himaviddhebhyaḥ
Ablativehimaviddhāt himaviddhābhyām himaviddhebhyaḥ
Genitivehimaviddhasya himaviddhayoḥ himaviddhānām
Locativehimaviddhe himaviddhayoḥ himaviddheṣu

Compound himaviddha -

Adverb -himaviddham -himaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria