Declension table of ?himavatkukṣi

Deva

MasculineSingularDualPlural
Nominativehimavatkukṣiḥ himavatkukṣī himavatkukṣayaḥ
Vocativehimavatkukṣe himavatkukṣī himavatkukṣayaḥ
Accusativehimavatkukṣim himavatkukṣī himavatkukṣīn
Instrumentalhimavatkukṣiṇā himavatkukṣibhyām himavatkukṣibhiḥ
Dativehimavatkukṣaye himavatkukṣibhyām himavatkukṣibhyaḥ
Ablativehimavatkukṣeḥ himavatkukṣibhyām himavatkukṣibhyaḥ
Genitivehimavatkukṣeḥ himavatkukṣyoḥ himavatkukṣīṇām
Locativehimavatkukṣau himavatkukṣyoḥ himavatkukṣiṣu

Compound himavatkukṣi -

Adverb -himavatkukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria