Declension table of himavat

Deva

MasculineSingularDualPlural
Nominativehimavān himavantau himavantaḥ
Vocativehimavan himavantau himavantaḥ
Accusativehimavantam himavantau himavataḥ
Instrumentalhimavatā himavadbhyām himavadbhiḥ
Dativehimavate himavadbhyām himavadbhyaḥ
Ablativehimavataḥ himavadbhyām himavadbhyaḥ
Genitivehimavataḥ himavatoḥ himavatām
Locativehimavati himavatoḥ himavatsu

Compound himavat -

Adverb -himavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria