Declension table of ?himavadgirisaṃśraya

Deva

MasculineSingularDualPlural
Nominativehimavadgirisaṃśrayaḥ himavadgirisaṃśrayau himavadgirisaṃśrayāḥ
Vocativehimavadgirisaṃśraya himavadgirisaṃśrayau himavadgirisaṃśrayāḥ
Accusativehimavadgirisaṃśrayam himavadgirisaṃśrayau himavadgirisaṃśrayān
Instrumentalhimavadgirisaṃśrayeṇa himavadgirisaṃśrayābhyām himavadgirisaṃśrayaiḥ himavadgirisaṃśrayebhiḥ
Dativehimavadgirisaṃśrayāya himavadgirisaṃśrayābhyām himavadgirisaṃśrayebhyaḥ
Ablativehimavadgirisaṃśrayāt himavadgirisaṃśrayābhyām himavadgirisaṃśrayebhyaḥ
Genitivehimavadgirisaṃśrayasya himavadgirisaṃśrayayoḥ himavadgirisaṃśrayāṇām
Locativehimavadgirisaṃśraye himavadgirisaṃśrayayoḥ himavadgirisaṃśrayeṣu

Compound himavadgirisaṃśraya -

Adverb -himavadgirisaṃśrayam -himavadgirisaṃśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria