Declension table of himavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativehimavṛṣṭiḥ himavṛṣṭī himavṛṣṭayaḥ
Vocativehimavṛṣṭe himavṛṣṭī himavṛṣṭayaḥ
Accusativehimavṛṣṭim himavṛṣṭī himavṛṣṭīḥ
Instrumentalhimavṛṣṭyā himavṛṣṭibhyām himavṛṣṭibhiḥ
Dativehimavṛṣṭyai himavṛṣṭaye himavṛṣṭibhyām himavṛṣṭibhyaḥ
Ablativehimavṛṣṭyāḥ himavṛṣṭeḥ himavṛṣṭibhyām himavṛṣṭibhyaḥ
Genitivehimavṛṣṭyāḥ himavṛṣṭeḥ himavṛṣṭyoḥ himavṛṣṭīnām
Locativehimavṛṣṭyām himavṛṣṭau himavṛṣṭyoḥ himavṛṣṭiṣu

Compound himavṛṣṭi -

Adverb -himavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria