Declension table of ?himasaṅghāta

Deva

MasculineSingularDualPlural
Nominativehimasaṅghātaḥ himasaṅghātau himasaṅghātāḥ
Vocativehimasaṅghāta himasaṅghātau himasaṅghātāḥ
Accusativehimasaṅghātam himasaṅghātau himasaṅghātān
Instrumentalhimasaṅghātena himasaṅghātābhyām himasaṅghātaiḥ himasaṅghātebhiḥ
Dativehimasaṅghātāya himasaṅghātābhyām himasaṅghātebhyaḥ
Ablativehimasaṅghātāt himasaṅghātābhyām himasaṅghātebhyaḥ
Genitivehimasaṅghātasya himasaṅghātayoḥ himasaṅghātānām
Locativehimasaṅghāte himasaṅghātayoḥ himasaṅghāteṣu

Compound himasaṅghāta -

Adverb -himasaṅghātam -himasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria