Declension table of ?himagirisutākānta

Deva

MasculineSingularDualPlural
Nominativehimagirisutākāntaḥ himagirisutākāntau himagirisutākāntāḥ
Vocativehimagirisutākānta himagirisutākāntau himagirisutākāntāḥ
Accusativehimagirisutākāntam himagirisutākāntau himagirisutākāntān
Instrumentalhimagirisutākāntena himagirisutākāntābhyām himagirisutākāntaiḥ himagirisutākāntebhiḥ
Dativehimagirisutākāntāya himagirisutākāntābhyām himagirisutākāntebhyaḥ
Ablativehimagirisutākāntāt himagirisutākāntābhyām himagirisutākāntebhyaḥ
Genitivehimagirisutākāntasya himagirisutākāntayoḥ himagirisutākāntānām
Locativehimagirisutākānte himagirisutākāntayoḥ himagirisutākānteṣu

Compound himagirisutākānta -

Adverb -himagirisutākāntam -himagirisutākāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria