Declension table of ?himadhātu

Deva

MasculineSingularDualPlural
Nominativehimadhātuḥ himadhātū himadhātavaḥ
Vocativehimadhāto himadhātū himadhātavaḥ
Accusativehimadhātum himadhātū himadhātūn
Instrumentalhimadhātunā himadhātubhyām himadhātubhiḥ
Dativehimadhātave himadhātubhyām himadhātubhyaḥ
Ablativehimadhātoḥ himadhātubhyām himadhātubhyaḥ
Genitivehimadhātoḥ himadhātvoḥ himadhātūnām
Locativehimadhātau himadhātvoḥ himadhātuṣu

Compound himadhātu -

Adverb -himadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria