Declension table of ?himāvilā

Deva

FeminineSingularDualPlural
Nominativehimāvilā himāvile himāvilāḥ
Vocativehimāvile himāvile himāvilāḥ
Accusativehimāvilām himāvile himāvilāḥ
Instrumentalhimāvilayā himāvilābhyām himāvilābhiḥ
Dativehimāvilāyai himāvilābhyām himāvilābhyaḥ
Ablativehimāvilāyāḥ himāvilābhyām himāvilābhyaḥ
Genitivehimāvilāyāḥ himāvilayoḥ himāvilānām
Locativehimāvilāyām himāvilayoḥ himāvilāsu

Adverb -himāvilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria