Declension table of ?himānīviśadā

Deva

FeminineSingularDualPlural
Nominativehimānīviśadā himānīviśade himānīviśadāḥ
Vocativehimānīviśade himānīviśade himānīviśadāḥ
Accusativehimānīviśadām himānīviśade himānīviśadāḥ
Instrumentalhimānīviśadayā himānīviśadābhyām himānīviśadābhiḥ
Dativehimānīviśadāyai himānīviśadābhyām himānīviśadābhyaḥ
Ablativehimānīviśadāyāḥ himānīviśadābhyām himānīviśadābhyaḥ
Genitivehimānīviśadāyāḥ himānīviśadayoḥ himānīviśadānām
Locativehimānīviśadāyām himānīviśadayoḥ himānīviśadāsu

Adverb -himānīviśadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria