Declension table of ?himānīviśada

Deva

NeuterSingularDualPlural
Nominativehimānīviśadam himānīviśade himānīviśadāni
Vocativehimānīviśada himānīviśade himānīviśadāni
Accusativehimānīviśadam himānīviśade himānīviśadāni
Instrumentalhimānīviśadena himānīviśadābhyām himānīviśadaiḥ
Dativehimānīviśadāya himānīviśadābhyām himānīviśadebhyaḥ
Ablativehimānīviśadāt himānīviśadābhyām himānīviśadebhyaḥ
Genitivehimānīviśadasya himānīviśadayoḥ himānīviśadānām
Locativehimānīviśade himānīviśadayoḥ himānīviśadeṣu

Compound himānīviśada -

Adverb -himānīviśadam -himānīviśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria