Declension table of ?himānīviśada

Deva

MasculineSingularDualPlural
Nominativehimānīviśadaḥ himānīviśadau himānīviśadāḥ
Vocativehimānīviśada himānīviśadau himānīviśadāḥ
Accusativehimānīviśadam himānīviśadau himānīviśadān
Instrumentalhimānīviśadena himānīviśadābhyām himānīviśadaiḥ himānīviśadebhiḥ
Dativehimānīviśadāya himānīviśadābhyām himānīviśadebhyaḥ
Ablativehimānīviśadāt himānīviśadābhyām himānīviśadebhyaḥ
Genitivehimānīviśadasya himānīviśadayoḥ himānīviśadānām
Locativehimānīviśade himānīviśadayoḥ himānīviśadeṣu

Compound himānīviśada -

Adverb -himānīviśadam -himānīviśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria