Declension table of ?himāhati

Deva

FeminineSingularDualPlural
Nominativehimāhatiḥ himāhatī himāhatayaḥ
Vocativehimāhate himāhatī himāhatayaḥ
Accusativehimāhatim himāhatī himāhatīḥ
Instrumentalhimāhatyā himāhatibhyām himāhatibhiḥ
Dativehimāhatyai himāhataye himāhatibhyām himāhatibhyaḥ
Ablativehimāhatyāḥ himāhateḥ himāhatibhyām himāhatibhyaḥ
Genitivehimāhatyāḥ himāhateḥ himāhatyoḥ himāhatīnām
Locativehimāhatyām himāhatau himāhatyoḥ himāhatiṣu

Compound himāhati -

Adverb -himāhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria