Declension table of ?himāṃśvabhikhya

Deva

NeuterSingularDualPlural
Nominativehimāṃśvabhikhyam himāṃśvabhikhye himāṃśvabhikhyāni
Vocativehimāṃśvabhikhya himāṃśvabhikhye himāṃśvabhikhyāni
Accusativehimāṃśvabhikhyam himāṃśvabhikhye himāṃśvabhikhyāni
Instrumentalhimāṃśvabhikhyena himāṃśvabhikhyābhyām himāṃśvabhikhyaiḥ
Dativehimāṃśvabhikhyāya himāṃśvabhikhyābhyām himāṃśvabhikhyebhyaḥ
Ablativehimāṃśvabhikhyāt himāṃśvabhikhyābhyām himāṃśvabhikhyebhyaḥ
Genitivehimāṃśvabhikhyasya himāṃśvabhikhyayoḥ himāṃśvabhikhyānām
Locativehimāṃśvabhikhye himāṃśvabhikhyayoḥ himāṃśvabhikhyeṣu

Compound himāṃśvabhikhya -

Adverb -himāṃśvabhikhyam -himāṃśvabhikhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria