Declension table of hikmatprakāśa

Deva

MasculineSingularDualPlural
Nominativehikmatprakāśaḥ hikmatprakāśau hikmatprakāśāḥ
Vocativehikmatprakāśa hikmatprakāśau hikmatprakāśāḥ
Accusativehikmatprakāśam hikmatprakāśau hikmatprakāśān
Instrumentalhikmatprakāśena hikmatprakāśābhyām hikmatprakāśaiḥ hikmatprakāśebhiḥ
Dativehikmatprakāśāya hikmatprakāśābhyām hikmatprakāśebhyaḥ
Ablativehikmatprakāśāt hikmatprakāśābhyām hikmatprakāśebhyaḥ
Genitivehikmatprakāśasya hikmatprakāśayoḥ hikmatprakāśānām
Locativehikmatprakāśe hikmatprakāśayoḥ hikmatprakāśeṣu

Compound hikmatprakāśa -

Adverb -hikmatprakāśam -hikmatprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria