Declension table of ?hīnavyañjana

Deva

NeuterSingularDualPlural
Nominativehīnavyañjanam hīnavyañjane hīnavyañjanāni
Vocativehīnavyañjana hīnavyañjane hīnavyañjanāni
Accusativehīnavyañjanam hīnavyañjane hīnavyañjanāni
Instrumentalhīnavyañjanena hīnavyañjanābhyām hīnavyañjanaiḥ
Dativehīnavyañjanāya hīnavyañjanābhyām hīnavyañjanebhyaḥ
Ablativehīnavyañjanāt hīnavyañjanābhyām hīnavyañjanebhyaḥ
Genitivehīnavyañjanasya hīnavyañjanayoḥ hīnavyañjanānām
Locativehīnavyañjane hīnavyañjanayoḥ hīnavyañjaneṣu

Compound hīnavyañjana -

Adverb -hīnavyañjanam -hīnavyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria