Declension table of ?hīnasvara

Deva

NeuterSingularDualPlural
Nominativehīnasvaram hīnasvare hīnasvarāṇi
Vocativehīnasvara hīnasvare hīnasvarāṇi
Accusativehīnasvaram hīnasvare hīnasvarāṇi
Instrumentalhīnasvareṇa hīnasvarābhyām hīnasvaraiḥ
Dativehīnasvarāya hīnasvarābhyām hīnasvarebhyaḥ
Ablativehīnasvarāt hīnasvarābhyām hīnasvarebhyaḥ
Genitivehīnasvarasya hīnasvarayoḥ hīnasvarāṇām
Locativehīnasvare hīnasvarayoḥ hīnasvareṣu

Compound hīnasvara -

Adverb -hīnasvaram -hīnasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria